रुचि शब्द के रूप | Ruchi Shabd Roop in Sanskrit

रुचि शब्द के रूप | Ruchi Shabd Roop in Sanskrit

Ruchi Shabd Roop in Sanskrit – रुचि शब्द इकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी इकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- कृति, कीर्ति, गति, जाति, तिथि, नीति, पङ्क्ति, प्रकृति, प्राप्ति, प्रीति, बुद्धि, भक्ति, भूमि, मति, मुक्ति, मूर्ति, युवति, रात्रि, रीति, शक्ति, श्रुति, स्तुति, स्मृति आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा रुचिः रुची रुचयः
द्वितीया रुचिम् रुची रुचीः
तृतीया रुच्या रुचिभ्याम् रुचिभिः
चतुर्थी रुच्यै / रुचये रुचिभ्याम् रुचिभ्यः
पंचमी रुच्याः / रुचेः रुचिभ्याम् रुचिभ्यः
षष्‍ठी रुच्याः / रुचेः रुच्योः रुचीनाम्
सप्‍तमी रुच्याम् / रुचौ रुच्योः रुचिषु
सम्बोधन हे रुचे! हे रुची! हे रुचयः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

रुचि शब्द के रूप | Ruchi Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!