सेनानी शब्द के रूप | Senani Shabd Roop in Sanskrit

सेनानी शब्द के रूप | Senani Shabd Roop in Sanskrit

Senani Shabd Roop in Sanskrit – सेनानी शब्द ईकारान्त पुल्लिंग संज्ञा शब्द है। सभी ईकारान्त पुल्लिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- अतिलक्ष्मी, कुमारी, ग्रामणी, नी, प्रधी, सुखी, सुती, सुधी, सुश्री आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा सेनानीः सेनान्यौ सेनान्यः
द्वितीया सेनान्यम् सेनान्यौ सेनान्यः
तृतीया सेनान्या सेनानीभ्याम् सेनानीभिः
चतुर्थी सेनान्ये सेनानीभ्याम् सेनानीभ्यः
पंचमी सेनान्यः सेनानीभ्याम् सेनानीभ्यः
षष्‍ठी सेनान्यः सेनान्योः सेनान्याम्
सप्‍तमी सेनान्यिः सेनान्योः सेनानीषु
सम्बोधन हे सेनानीः! हे सेनान्यौ! हे सेनान्यः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

सेनानी शब्द के रूप | Senani Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!