श्रीमत् शब्द के रूप | Shrimat Shabd Roop in Sanskrit

श्रीमत् शब्द के रूप | Shrimat Shabd Roop in Sanskrit

Shrimat Shabd Roop in Sanskrit – श्रीमत् शब्द तकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी तकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आयुष्मत्, इच्छत्, एतावत्, गच्छत्, जाग्रत्, तावत्, ददत्, दरिद्रत्, धीमत्, भवत्, भगवत्, विद्युत्, शासत् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा श्रीमान् श्रीमन्तौ श्रीमन्तः
द्वितीया श्रीमन्तम् श्रीमन्तौ श्रीमतः
तृतीया श्रीमता श्रीमद्भ्याम् श्रीमद्भिः
चतुर्थी श्रीमते श्रीमद्भ्याम् श्रीमद्भ्यः
पंचमी श्रीमतः श्रीमद्भ्याम् श्रीमद्भ्यः
षष्‍ठी श्रीमतः श्रीमतोः श्रीमताम्
सप्‍तमी श्रीमति श्रीमतोः श्रीमत्सु
सम्बोधन हे श्रीमान्! हे श्रीमन्तौ! हे श्रीमन्तः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!