स्मृति शब्द के रूप | Smriti Shabd Roop in Sanskrit

स्मृति शब्द के रूप | Smriti Shabd Roop in Sanskrit

Smriti Shabd Roop in Sanskrit – स्मृति शब्द इकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी इकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- कृति, कीर्ति, गति, जाति, तिथि, नीति, पङ्क्ति, प्रकृति, प्राप्ति, प्रीति, बुद्धि, भक्ति, भूमि, मति, मुक्ति, मूर्ति, युवति, रुचि, रात्रि, रीति, शक्ति, श्रुति, स्तुति आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा स्मृतिः स्मृती स्मृतयः
द्वितीया स्मृतिम् स्मृती स्मृतीः
तृतीया स्मृत्या स्मृतिभ्याम् स्मृतिभिः
चतुर्थी स्मृत्यै / स्मृतये स्मृतिभ्याम् स्मृतिभ्यः
पंचमी स्मृत्याः / स्मृतेः स्मृतिभ्याम् स्मृतिभ्यः
षष्‍ठी स्मृत्याः / स्मृतेः स्मृत्योः स्मृतीनाम्
सप्‍तमी स्मृत्याम् / स्मृतौ स्मृत्योः स्मृतिषु
सम्बोधन हे स्मृते! हे स्मृती! हे स्मृतयः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

स्मृति शब्द के रूप | Smriti Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!