सुपाद् शब्द के रूप | Supad Shabd Roop in Sanskrit

सुपाद् शब्द के रूप | Supad Shabd Roop in Sanskrit

Supad Shabd Roop in Sanskrit – सुपाद् (सुंदर चरणों वाला) शब्द दकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी दकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा सुपात् / सुपाद् सुपादौ सुपदः
द्वितीया सुपादम् सुपादौ सुपदः
तृतीया सुपदा सुपाद्भ्याम् सुपाद्भिः
चतुर्थी सुपदे सुपाद्भ्याम् सुपाद्भ्यः
पंचमी सुपदः सुपाद्भ्याम् सुपाद्भ्यः
षष्‍ठी सुपदः सुपदोः सुपदाम्
सप्‍तमी सुपदि सुपदोः सुपात्सु
सम्बोधन हे सुपात् / सुपाद्! हे सुपादौ! हे सुपदः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!