तद् (वह) नपुंसकलिंङ्ग् शब्द के रूप | Tad Napunsakling Shabd Roop in Sanskrit

Tad Napunsakling Shabd Roop in Sanskrit – तद् (वह) शब्द सर्वनाम संज्ञा शब्द है। इसके रूप तीनों लिंगों में होते हैं। यहाँ हम तद् शब्द के नपुंसकलिंङ्ग् में रूप दें रहें हैं। सर्व (सभी) नामों (संज्ञा-शब्दों) के स्थान पर प्रयुक्त होने वाले शब्दों को ‘सर्वनाम-शब्द’ कहते हैं। संस्कृत-व्याकरण में प्रमुख सर्वनाम शब्दों हैं, जैसे- अदस्, अन्य, अस्मद्, इतर, इदम्, उभ, उभय, एतद्, किम्, कतिपय, भवत्, यद्, युष्मद्, सर्व आदि। तद् शब्द के रूप संस्कृत में सभी विभक्तियों एवं वचनों में नीचे दिए गए हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा तत् ते तानि
द्वितीया तत् ते तानि
तृतीया तेन ताभ्याम् तैः
चतुर्थी तस्मै ताभ्याम् तेभ्यः
पंचमी तस्मात् ताभ्याम् तेभ्यः
षष्‍ठी तस्य तयोः तेषाम्
सप्‍तमी तस्मिन् तयोः तेषु

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

error: Content is protected !!