तादृश् शब्द के रूप | Tadrash Shabd Roop in Sanskrit

तादृश् शब्द के रूप | Tadrash Shabd Roop in Sanskrit

Tadrash Shabd Roop in Sanskrit – तादृश् (वैसा) शब्द शकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी शकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- कीदृश्, नश्, विश् आदि। तादृश् शब्द के रूप संस्कृत में सभी विभक्तियों एवं वचनों में नीचे दिए गए हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा तादृक् / तादृग् तादृशौ तादृशः
द्वितीया तादृशम् तादृशौ तादृशः
तृतीया तादृशा तादृग्भ्याम् तादृग्भिः
चतुर्थी तादृशे तादृग्भ्याम् तादृग्भ्यः
पंचमी तादृशः तादृग्भ्याम् तादृग्भ्यः
षष्‍ठी तादृशः तादृशोः तादृशाम्
सप्‍तमी तादृशि तादृशोः तादृक्षु
सम्बोधन हे तादृक् / तादृग्! हे तादृशौ! हे तादृशः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!