तपस्विन् शब्द के रूप | Tapasvin Shabd Roop in Sanskrit

तपस्विन् शब्द के रूप | Tapasvin Shabd Roop in Sanskrit

Tapasvin Shabd Roop in Sanskrit – तपस्विन् (तपस्वी) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, ब्रह्मन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा तपस्वी तपस्विनौ तपस्विनः
द्वितीया तपस्विनम् तपस्विनौ तपस्विनः
तृतीया तपस्विना तपस्विभ्याम् तपस्विभिः
चतुर्थी तपस्विने तपस्विभ्याम् तपस्विभ्यः
पंचमी तपस्विनः तपस्विभ्याम् तपस्विभ्यः
षष्‍ठी तपस्विनः तपस्विनोः तपस्विनाम्
सप्‍तमी तपस्विनि तपस्विनोः तपस्विषु
सम्बोधन हे तपस्विन्! हे तपस्विनौ! हे तपस्विनः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!