तरु शब्द के रूप | Taru Shabd Roop in Sanskrit

तरु शब्द के रूप | Taru Shabd Roop in Sanskrit

Taru Shabd Roop in Sanskrit – तरु शब्द उकारान्त पुल्लिंग संज्ञा शब्द है। सभी उकारान्त पुल्लिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- अणु, इक्षु, इन्दु, ऋतु, गुरु, जन्तु, तन्तु, दयालु, धातु, प्रभु, पशु, बन्धु, बिन्दु, भानु, मृत्यु, मनु, रिपु, लघु, वायु, विष्णु, वेणु, शम्भु, शत्रु, शिशु, साधु, सिन्धु, हेतु आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा तरुः तरू तरवः
द्वितीया तरुम् तरू तरून्
तृतीया तरुणा तरुभ्याम् तरुभिः
चतुर्थी तरवे तरुभ्याम् तरुभ्यः
पंचमी तरोः तरुभ्याम् तरुभ्यः
षष्‍ठी तरोः तर्वोः तरूणाम्
सप्‍तमी तरौ तर्वोः तरुषु
सम्बोधन हे तरो! हे तरू! हे तरवः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

तरु शब्द के रूप | Taru Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!