उष्णिह् शब्द के रूप | Ushnih Shabd Roop in Sanskrit

उष्णिह् शब्द के रूप | Ushnih Shabd Roop in Sanskrit

Ushnih Shabd Roop in Sanskrit – उष्णिह् (छंद) शब्द हकारान्त स्‍त्रीलिङ्ग संज्ञा शब्द है। सभी हकारान्त स्‍त्रीलिङ्ग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- उपानह् आदि। उष्णिह् शब्द के रूप संस्कृत में सभी विभक्तियों एवं वचनों में नीचे दिए गए हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा उष्णिक् / उष्णिग् उष्णिहौ उष्णिहः
द्वितीया उष्णिहम् उष्णिहौ उष्णिहः
तृतीया उष्णिहा उष्णिग्भ्याम् उष्णिग्भिः
चतुर्थी उष्णिहे उष्णिग्भ्याम् उष्णिग्भ्यः
पंचमी उष्णिहः उष्णिग्भ्याम् उष्णिग्भ्यः
षष्‍ठी उष्णिहः उष्णिहोः उष्णिहाम्
सप्‍तमी उष्णिहि उष्णिहोः उष्णिक्षु
सम्बोधन हे उष्णिक् / उष्णिग्! हे उष्णिहौ! हे उष्णिहः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!