Utva Sandhi in Sanskrit

उत्व संधि – अतो रोरप्लुतादप्लुते | Utva Sandhi in Sanskrit (Sanskrit Vyakaran)

उत्व संधि का सूत्र-1 ‘अतो रोरप्लुतादप्लुते’। यदि विसर्ग (:) के पहले ह्रस्व अ हो तथा बाद में भी ह्रस्व अ हो, तो विसर्ग को रु आदेश, रु के स्थान पर आदेश, उसे बाद अ + उ = ओ गुणादेश होता है और ओ + अ में पूर्वरूप एकादेश होने पर ही रहता है। के बाद आने पर को अवग्रह चिन्ह (ऽ) में बदल देते हैं। जैसे- रामः + अवदत् = रामोऽवदत्

उत्व संधि का सूत्र-2हशि च’। यदि विसर्ग (:) के पहले हो तथा बाद में हश् (वर्गों का तीसरा, चौथा या पाँचवाँ वर्ण अथवा य्, व्, र्, ल्, ह्) वर्ण हो तो विसर्ग के स्थान पर हो जाता है। जैसे- मनः + हरः = मनोहरः

उत्व संधि - अतो रोरप्लुतादप्लुते | Utva Sandhi in Sanskrit (Sanskrit Vyakaran)

नियम 1 – ह्रस्व अ + विसर्ग + ह्रस्व अ = अवग्रह चिन्ह (ऽ)

कः + अपि = कोऽपि
सः + अपि = सोऽपि
सः + अवदत् = सोऽवदत्
रामः + अवदत् = रामोऽवदत्
नृपः + अवदत् = नृपोऽवदत्
रामः + अयम् = रामोऽयम्
देवः + अयम् = देवोऽयम्
छात्रः + अयम् = छात्रोऽयम्
कः + अत्र = कोऽत्र
नृपः + अस्ति = नृपोऽस्ति
शिवः + अर्चः = शिवोऽर्थ्य:
त्रपः + आगच्छत् = त्रपोऽगच्छत्
प्रथम: + अध्यायः = प्रथमोऽध्यायः

नियम 2 – ह्रस्व अ + विसर्ग + वर्गों का तीसरा, चौथा या पाँचवाँ वर्ण अथवा य्, व्, र्, ल्, ह् = ओ 

मनः + हरः = मनोहरः
मनः + रथः = मनोरथः
अधः + गतिः = अधोगतिः
मनः + भावः = मनोभावः
अधः + पतनः = अधोपतनः
मनः + कामना : मनोकामना
मन: + अभिलाषा = मनोभिलाषा
यशः + धरा = यशोधरा
यशः + दा = यशोदा
अधः + भागः = अधोभागः
मनः + योगः = मनोयोगः
मनः + अनुकूलः = मनोनुकूलः
अन्य: + अन्यः = अन्योन्यः
मनः + बलः = मनोबलः
पयः + धरः = पयोधरः
पयः + दः = पयोदः
सरः + रूहः = सरोरूहः
मनः + विकारः = मनोविकारः
सरः + जः = सरोजः
मनः + विज्ञानः = मनोविज्ञानः
सरः + वरः = सरोवरः
मनः + विनोदः = मनोविनोदः
वयः + वृद्धः = वयोवृद्धः
तिरः + भावः = तिरोभावः
मनः + रंजनम् = मनोरंजनम्
तपः + बलम् = तपोबलम्
तपः + वनम् = तपोवनम्
यशः + गानम् = यशोगानम्
तमः + गुणः = तमोगुणः
रजः + गुणः = रजोगुणः
तेजः + मयः = तेजोमयः
पुर: + हितः = पुरोहितः
पयः + धिः = पयोधिः
शिरः + मणिः = शिरोमणिः
तेजः + राशिः = तेजोराशिः
शिवः + वन्द्यः = शिवो वन्द्यः
नमः + नमः = नमो नमः
रामः + हसति = रामो हसति
बाल: + याति = बालो याति
बुधः + लिखति = बुधो लिखति
बालः + रौति = बालो रौति
रामः + जयति = रामो जयति
क्षीणः + भवति = क्षीणो भवति


अन्य व्यंजन संधियाँ

1. सत्व संधि
2. षत्व संधि
3. रुत्व संधि
4. उत्व संधि
5. विसर्ग लोप संधि

संस्कृत व्याकरण
संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!