वाच्/वाक् शब्द के रूप | Vaach/Vak Shabd Roop in Sanskrit

वाच्/वाक् शब्द के रूप | Vaach/Vak Shabd Roop in Sanskrit

Vaach/Vak Shabd Roop in Sanskrit – वाच्/वाक् (वाणी) शब्द चकारान्त स्‍त्रीलिङ्ग संज्ञा शब्द है। सभी चकारान्त स्‍त्रीलिङ्ग संज्ञाओ के रूप इसी प्रकार बनते हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा वाक् / वाग् वाचौ वाचः
द्वितीया वाचम् वाचौ वाचः
तृतीया वाचा वाग्भ्याम् वाग्भिः
चतुर्थी वाचे वाग्भ्याम् वाग्भ्यः
पंचमी वाचः वाग्भ्याम् वाग्भ्यः
षष्‍ठी वाचः वाचोः वाचाम्
सप्‍तमी वाचि वाचोः वाक्षु
सम्बोधन हे वाक् / वाग्! हे वाचौ! हे वाचः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!