वारि शब्द के रूप | Vari Shabd Roop in Sanskrit

Vari Shabd Roop in Sanskrit – वारि शब्द इकारान्त नपुंसकलिंङ्ग् संज्ञा शब्द है। सभी इकारान्त नपुंसकलिंङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- अक्षि, अनादि, अस्थि, दधि, सक्थि आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा वारि वारिणी वारीणि
द्वितीया वारि वारिणी वारीणि
तृतीया वारिणा वारिभ्याम् वारिभिः
चतुर्थी वारिणे वारिभ्याम् वारिभ्यः
पंचमी वारिणः वारिभ्याम् वारिभ्यः
षष्‍ठी वारिणः वारिणोः वारीणाम्
सप्‍तमी वारिणि वारिणोः वारिषु
सम्बोधन हे वारे / वारि! हे वारिणी! हे वारीणि!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

वारि शब्द के रूप | Vari Shabd Roop in Sanskrit

error: Content is protected !!