वर्षाभू शब्द के रूप | Varshabhu Shabd Roop in Sanskrit

वर्षाभू शब्द के रूप | Varshabhu Shabd Roop in Sanskrit

Varshabhu Shabd Roop in Sanskrit – वर्षाभू (मेंढक, दादुर) शब्द ऊकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी ऊकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- खलपू (सफाई करने वाला), स्वयम्भू (ब्रह्मा) आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा वर्षाभूः वर्षाभ्वौ वर्षाभ्वः
द्वितीया वर्षाभ्वम् वर्षाभ्वौ वर्षाभ्वः
तृतीया वर्षाभ्वा वर्षाभूभ्याम् वर्षाभूभिः
चतुर्थी वर्षाभ्वे वर्षाभूभ्याम् वर्षाभूभ्यः
पंचमी वर्षाभ्वः वर्षाभूभ्याम् वर्षाभूभ्यः
षष्‍ठी वर्षाभ्वः वर्षाभ्वोः वर्षाभ्वाम्
सप्‍तमी वर्षाभ्वि वर्षाभ्वोः वर्षाभूषु
सम्बोधन हे वर्षाभूः! हे वर्षाभ्वौ! हे वर्षाभ्वः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

वर्षाभू शब्द के रूप | Varshabhu Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!