वायु शब्द के रूप | Vayu Shabd Roop in Sanskrit

वायु शब्द के रूप | Vayu Shabd Roop in Sanskrit

Vayu Shabd Roop in Sanskrit – वायु शब्द उकारान्त पुल्लिंग संज्ञा शब्द है। सभी उकारान्त पुल्लिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- अणु, इक्षु, इन्दु, ऋतु, गुरु, जन्तु, तन्तु, तरु, दयालु, धातु, प्रभु, पशु, बन्धु, भानु, बिन्दु, मृत्यु, मनु, रिपु, लघु, विष्णु, वेणु, शम्भु, शत्रु, शिशु, साधु, सिन्धु, हेतु आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा वायुः वायू वायवः
द्वितीया वायुम् वायू वायून्
तृतीया वायुना वायुभ्याम् वायुभिः
चतुर्थी वायवे वायुभ्याम् वायुभ्यः
पंचमी वायोः वायुभ्याम् वायुभ्यः
षष्‍ठी वायोः वाय्वोः वायूनाम्
सप्‍तमी वायौ वाय्वोः वायुषु
सम्बोधन हे वायो! हे वायू! हे रिपवः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

वायु शब्द के रूप | Vayu Shabd Roop in Sanskrit