यन्त्र शब्द के रूप | Yantra Shabd Roop in Sanskrit

यन्त्र शब्द के रूप | Yantra Shabd Roop in Sanskrit

Yantra Shabd Roop in Sanskrit – यन्त्र शब्द अकारांत नपुंसकलिंग संज्ञा शब्द है। सभी नपुंसकलिंग संज्ञाओ के रूप इसी प्रकार बनायें जाते हैं, जैसे- फल, ज्ञान, धन, जल, अन्न, हृदय, वन, कमल, कुल, कार्य, काल, कोमल, कौशल, क्षेत्र, ऋण, उपवन, नगर, गृह, खाद्य, चक्र, चित्र, चरित्र, छत्र, जन्म, जीवन, दुग्ध (दूध), दिन, द्वार, नगर, पत्र, पुष्प (फूल), पुस्तक, पद्य, बल, भय (Fear, डर), भवन (महल), भाग्य, भोजन, मनोहर, मन्दिर, मित्र, मुख, नक्षत्र, मधुर आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा यन्त्रम् यन्त्रे यन्त्राणि
द्वितीया यन्त्रम् यन्त्रे यन्त्राणि
तृतीया यन्त्रेण यन्त्राभ्याम् यन्त्रैः
चतुर्थी यन्त्राय यन्त्राभ्याम् यन्त्रेभ्यः
पंचमी यन्त्रात् / यन्त्राद् यन्त्राभ्याम् यन्त्रेभ्यः
षष्‍ठी यन्त्रस्य यन्त्रयोः यन्त्राणाम्
सप्‍तमी यन्त्रे यन्त्रयोः यन्त्रेषु
सम्बोधन हे यन्त्र! हे यन्त्रे! हे यन्त्राणि!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!