युवन् शब्द के रूप | Yuvan Shabd Roop in Sanskrit

युवन् शब्द के रूप | Yuvan Shabd Roop in Sanskrit

Yuvan Shabd Roop in Sanskrit – युवन् (युवा / युवक) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा युवा युवानौ युवानः
द्वितीया युवानम् युवानौ यूनः
तृतीया यूना युवभ्याम् युवभिः
चतुर्थी यूने युवभ्याम् युवभ्यः
पंचमी यूनः युवभ्याम् युवभ्यः
षष्‍ठी यूनः यूनोः यूनाम्
सप्‍तमी यूनि यूनोः युवसु
सम्बोधन हे युवन्! हे युवानौ! हे युवानः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)