युवति शब्द के रूप | Yuvti Shabd Roop in Sanskrit

युवति शब्द के रूप | Yuvti Shabd Roop in Sanskrit

Yuvti Shabd Roop in Sanskrit – युवति शब्द इकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी इकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- कृति, कीर्ति, गति, जाति, तिथि, नीति, पङ्क्ति, प्रकृति, प्राप्ति, प्रीति, बुद्धि, भक्ति, भूमि, मति, मुक्ति, मूर्ति, रुचि, रात्रि, रीति, शक्ति, श्रुति, स्तुति, स्मृति आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा युवतिः युवती युवतयः
द्वितीया युवतिम् युवती युवतीः
तृतीया युवत्या युवतिभ्याम् युवतिभिः
चतुर्थी युवत्यै / युवतये युवतिभ्याम् युवतिभ्यः
पंचमी युवत्याः / युवतेः युवतिभ्याम् युवतिभ्यः
षष्‍ठी युवत्याः / युवतेः युवत्योः युवतीनाम्
सप्‍तमी युवत्याम् / युवतौ युवत्योः युवतिषु
सम्बोधन हे युवते! हे युवती! हे युवतयः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

युवति शब्द के रूप | Yuvti Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!