अजा शब्द के रूप | Aja Shabd Roop in Sanskrit

अजा शब्द के रूप | Aja Shabd Roop in Sanskrit

Aja Shabd Roop in Sanskrit – अजा शब्द आकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी आकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- रमा, निशा, जरा, अम्बा, बाला, राधा, सीता, लता, माला, नासिका, अध्यापिका, अयोध्या, अवस्था आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा अजा अजे अजाः
द्वितीया अजाम् अजे अजाः
तृतीया अजया अजाभ्याम् अजाभिः
चतुर्थी अजायै अजाभ्याम् अजाभ्यः
पंचमी अजायाः अजाभ्याम् अजाभ्यः
षष्‍ठी अजायाः अजयोः अजानाम्
सप्‍तमी अजायाम् अजयोः अजासु
सम्बोधन हे अजे! हे अजे! हे अजाः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)