अर्यमन् शब्द के रूप | Aryaman Shabd Roop in Sanskrit

अर्यमन् शब्द के रूप | Aryaman Shabd Roop in Sanskrit

Aryaman Shabd Roop in Sanskrit – अर्यमन् (अर्यमा, सूर्य) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, ब्रह्मन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा अर्यमा अर्यमणौ अर्यमणः
द्वितीया अर्यमणम् अर्यमणौ अर्यम्णः
तृतीया अर्यम्णा अर्यमभ्याम् अर्यमभिः
चतुर्थी अर्यम्णे अर्यमभ्याम् अर्यमभ्यः
पंचमी अर्यम्णः अर्यमभ्याम् अर्यमभ्यः
षष्‍ठी अर्यम्णः अर्यम्णोः अर्यम्णाम्
सप्‍तमी अर्यम्णि / अर्यमणि अर्यम्णोः अर्यमसु
सम्बोधन हे अर्यमन्! हे अर्यमणौ! हे अर्यमणः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)