बलिन् शब्द के रूप | Balin Shabd Roop in Sanskrit

बलिन् (बली) शब्द के रूप | Balin Shabd Roop in Sanskrit

Balin Shabd Roop in Sanskrit – बलिन् (बली, बलवान) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा बली बलिनौ बलिनः
द्वितीया बलिनम् बलिनौ बलिनः
तृतीया बलिना बलिभ्याम् बलिभिः
चतुर्थी बलिने बलिभ्याम् बलिभ्यः
पंचमी बलिनः बलिभ्याम् बलिभ्यः
षष्‍ठी बलिनः बलिनोः बलिनाम्
सप्‍तमी बलिनि बलिनोः बलिषु
सम्बोधन हे बलिन्! हे बलिनौ! हे बलिनः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!