भगिनी शब्द के रूप | Bhagini Shabd Roop in Sanskrit

Bhagini Shabd Roop in Sanskrit – भगिनी शब्द ईकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी ईकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- काली, गृहिणी, गोपी, गौरी, जगती, जननी, तरी, देवी, धी, नगरी, नटी, नारी, नदी, पत्नी, पुत्री, पृथ्वी, पार्वती, युवती, राज्ञी, लक्ष्मी, वाणी, शैली, श्री, सखी, स्त्री, सती आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा भगिनी भगिन्यौ भगिन्यः
द्वितीया भगिनीम् भगिन्यौ भगिनीः
तृतीया भगिन्या भगिनीभ्याम् भगिनीभिः
चतुर्थी भगिन्यै भगिनीभ्याम् भगिनीभ्यः
पंचमी भगिन्याः भगिनीभ्याम् भगिनीभ्यः
षष्‍ठी भगिन्याः भगिन्योः भगिनीनाम्
सप्‍तमी भगिन्याम् भगिन्योः भगिनीषु
सम्बोधन हे भगिनि! हे भगिन्यौ! हे भगिन्यः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

भगिनी शब्द के रूप | Bhagini Shabd Roop in Sanskrit

error: Content is protected !!