भवत् पुल्लिङ्ग् शब्द के रूप | Bhavat Pulling Shabd Roop in Sanskrit

भवत् शब्द के रूप | Bhavat Shabd Roop in Sanskrit

Bhavat Shabd Roop in Sanskrit – भवत् (आप) शब्द तकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी तकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आयुष्मत्, इच्छत्, एतावत्, गच्छत्, जाग्रत्, तावत्, ददत्, दरिद्रत्, धीमत्, भगवत्, विद्युत्, शासत्, श्रीमत् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा भवन् भवन्तौ भवन्तः
द्वितीया भवन्तम् भवन्तौ भवतः
तृतीया भवता भवद्भ्याम् भवद्भिः
चतुर्थी भवते भवद्भ्याम् भवद्भ्यः
पंचमी भवतः भवद्भ्याम् भवद्भ्यः
षष्‍ठी भवतः भवतोः भवताम्
सप्‍तमी भवति भवतोः भवत्सु
सम्बोधन हे भवन्! हे भवन्तौ! हे भवन्तः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

One thought on “भवत् पुल्लिङ्ग् शब्द के रूप | Bhavat Pulling Shabd Roop in Sanskrit

  • at
    Permalink

    First it is difficult to understand but after some time I understand

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!