भिषज् शब्द के रूप | Bhishaj Shabd Roop in Sanskrit

भिषज् शब्द के रूप | Bhishaj Shabd Roop in Sanskrit

Bhishaj Shabd Roop in Sanskrit – भिषज् (वैद्य, चिकित्सक, औषधि), शब्द जकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी जकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- युज् (जोड़ना, Addition), ऋत्विज् (ऋत्विक्, ऋत्विग्), खञ्ज् (लँगड़ा या पंगु), देवेज् (देवताओं की पूजा करने वाला), राज् (राज्य, शासन), वणिज् (व्यापारी) आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा भिषक् / भिषग् भिषजौ भिषजः
द्वितीया भिषजम् भिषजौ भिषजः
तृतीया भिषजा भिषग्भ्याम् भिषग्भिः
चतुर्थी भिषजे भिषग्भ्याम् भिषग्भ्यः
पंचमी भिषजः भिषग्भ्याम् भिषग्भ्यः
षष्‍ठी भिषजः भिषजोः भिषजाम्
सप्‍तमी भिषजि भिषजोः भिषक्षु
सम्बोधन हे भिषक् / भिषग्! हे भिषजौ! हे भिषजः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!