भ्रातृ (भ्राता, भाई) शब्द के रूप | Bhratra Shabd Roop in Sanskrit

भ्रातृ (भ्राता, भाई) शब्द के रूप | Bhratra Shabd Roop in Sanskrit

Bhratra Shabd Roop in Sanskrit – भ्रातृ (भ्राता, भाई) शब्द ऋकारान्त पुल्लिंग संज्ञा शब्द है। सभी ऋकारान्त पुल्लिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- कर्तृ, दातृ, धातृ (धाता), नृ (ना, नर, मनुष्य), नेतृ (नेता), पितृ (पिता), वक्तृ आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा भ्राता भ्रातरौ भ्रातरः
द्वितीया भ्रातरम् भ्रातरौ भ्रातॄन्
तृतीया भ्रात्रा भ्रातृभ्याम् भ्रातृभिः
चतुर्थी भ्रात्रे भ्रातृभ्याम् भ्रातृभ्यः
पंचमी भ्रातुः भ्रातृभ्याम् भ्रातृभ्यः
षष्‍ठी भ्रातुः भ्रात्रोः भ्रातॄणाम्
सप्‍तमी भ्रातरि भ्रात्रोः भ्रातृषु
सम्बोधन हे भ्रातः! हे भ्रातरौ! हे भ्रातरः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

भ्रातृ (भ्राता, भाई) शब्द के रूप | Bhratra Shabd Roop in Sanskrit