चन्द्रमस् शब्द के रूप | Chandramas Shabd Roop in Sanskrit

Chandramas Shabd Roop in Sanskrit – चन्द्रमस् (चंद्रमा) शब्द सकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी सकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- तस्थिवस्, नभस्, वेधस्, विद्वस्, श्रेयस् आदि। चन्द्रमस् शब्द के रूप संस्कृत में सभी विभक्तियों एवं वचनों में नीचे दिए गए हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा चन्द्रमाः चन्द्रमसौ चन्द्रमसः
द्वितीया चन्द्रमसम् चन्द्रमसौ चन्द्रमसः
तृतीया चन्द्रमसा चन्द्रमोभ्याम् चन्द्रमोभिः
चतुर्थी चन्द्रमसे चन्द्रमोभ्याम् चन्द्रमोभ्यः
पंचमी चन्द्रमसः चन्द्रमोभ्याम् चन्द्रमोभ्यः
षष्‍ठी चन्द्रमसः चन्द्रमसोः चन्द्रमसाम्
सप्‍तमी चन्द्रमसि चन्द्रमसोः चन्द्रमःसु / चन्द्रमस्सु
सम्बोधन हे चन्द्रमः! हे चन्द्रमसौ! हे चन्द्रमसः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

error: Content is protected !!