धनिन् शब्द के रूप | Dhanin Shabd Roop in Sanskrit

धनिन् शब्द के रूप | Dhanin Shabd Roop in Sanskrit

Dhanin Shabd Roop in Sanskrit – धनिन् (धनी) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, दण्डिन्, तपस्विन्, पक्षिन्, पथिन्, पूषन्, ब्रह्मन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा धनी धनिनौ धनिनः
द्वितीया धनिनम् धनिनौ धनिनः
तृतीया धनिना धनिभ्याम् धनिभिः
चतुर्थी धनिने धनिभ्याम् धनिभ्यः
पंचमी धनिनः धनिभ्याम् धनिभ्यः
षष्‍ठी धनिनः धनिनोः धनिनाम्
सप्‍तमी धनिनि धनिनोः धनिषु
सम्बोधन हे धनिन्! हे धनिनौ! हे धनिनः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)