धातु शब्द के रूप | Dhatu Shabd Roop in Sanskrit

Dhatu Shabd Roop in Sanskrit – धातु शब्द उकारान्त पुल्लिंग संज्ञा शब्द है। सभी उकारान्त पुल्लिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- अणु, इक्षु, इन्दु, ऋतु, गुरु, जन्तु, तन्तु, तरु, दयालु, प्रभु, पशु, बन्धु, बिन्दु, भानु, मृत्यु, मनु, रिपु, लघु, वायु, विष्णु, वेणु, शम्भु, शत्रु, शिशु, साधु, सिन्धु, हेतु आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा धातुः धातू धातवः
द्वितीया धातुम् धातू धातून्
तृतीया धातुना धातुभ्याम् धातुभिः
चतुर्थी धातवे धातुभ्याम् धातुभ्यः
पंचमी धातोः धातुभ्याम् धातुभ्यः
षष्‍ठी धातोः धात्वोः धातूनाम्
सप्‍तमी धातौ धात्वोः धातुषु
सम्बोधन हे धातो! हे धातू! हे धातवः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

धातु शब्द के रूप | Dhatu Shabd Roop in Sanskrit

error: Content is protected !!