दिव् शब्द के रूप | Div Shabd Roop in Sanskrit

दिव् शब्द के रूप | Div Shabd Roop in Sanskrit

Div Shabd Roop in Sanskrit – दिव् (आकाश, स्वर्ग) शब्द वकारान्त स्‍त्रीलिङ्ग संज्ञा शब्द है। सभी वकारान्त स्‍त्रीलिङ्ग संज्ञाओ के रूप इसी प्रकार बनते हैं। दिव् शब्द के रूप संस्कृत में सभी विभक्तियों एवं वचनों में नीचे दिए गए हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा द्यौः दिवौ दिवः
द्वितीया दिवम् दिवौ दिवः
तृतीया दिवा द्युभ्याम् द्युभिः
चतुर्थी दिवे द्युभ्याम् द्युभ्यः
पंचमी दिवः द्युभ्याम् द्युभ्यः
षष्‍ठी दिवः दिवोः दिवाम्
सप्‍तमी दिवि दिवोः द्युषु
सम्बोधन हे द्यौः! हे दिवौ! हे दिवः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)