एकाकिन् शब्द के रूप | Ekakin Shabd Roop in Sanskrit

एकाकिन् शब्द के रूप | Ekakin Shabd Roop in Sanskrit

Ekakin Shabd Roop in Sanskrit – एकाकिन् (अकेला) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, ब्रह्मन्, बलिन्, मघवन्, मथिन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा एकाकी एकाकिनौ एकाकिनः
द्वितीया एकाकिनम् एकाकिनौ एकाकिनः
तृतीया एकाकिना एकाकिभ्याम् एकाकिभिः
चतुर्थी एकाकिने एकाकिभ्याम् एकाकिभ्यः
पंचमी एकाकिनः एकाकिभ्याम् एकाकिभ्यः
षष्‍ठी एकाकिनः एकाकिनोः एकाकिनाम्
सप्‍तमी एकाकिनि एकाकिनोः एकाकिषु
सम्बोधन हे एकाकिन्! हे एकाकिनौ! हे एकाकिनः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)