एतावत् शब्द के रूप | Etavat Shabd Roop in Sanskrit

एतावत् शब्द के रूप | Etavat Shabd Roop in Sanskrit

Etavat Shabd Roop in Sanskrit – एतावत् (इतना) शब्द तकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी तकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आयुष्मत्, इच्छत्, गच्छत्, जाग्रत्, तावत्, ददत्, दरिद्रत्, धीमत्, भवत्, भगवत्, विद्युत्, शासत्, श्रीमत् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा एतावन् एतावन्तौ एतावन्तः
द्वितीया एतावन्तम् एतावन्तौ एतावतः
तृतीया एतावता एतावद्भ्याम् एतावद्भिः
चतुर्थी एतावते एतावद्भ्याम् एतावद्भ्यः
पंचमी एतावतः एतावद्भ्याम् एतावद्भ्यः
षष्‍ठी एतावतः एतावतोः एतावताम्
सप्‍तमी एतावति एतावतोः एतावत्सु
सम्बोधन हे एतावन्! हे एतावन्तौ! हे एतावन्तः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!