नश् शब्द के रूप | Nash Shabd Roop in Sanskrit

नश् शब्द के रूप | Nash Shabd Roop in Sanskrit

Nash Shabd Roop in Sanskrit – नश् (मादक द्रव्य, नशा) शब्द शकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी शकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- कीदृश्, तादृश्, विश् आदि। नश् शब्द के रूप संस्कृत में सभी विभक्तियों एवं वचनों में नीचे दिए गए हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा नक् / नग् / नट् / नड् नशौ नशः
द्वितीया नशम् नशौ नशः
तृतीया नशा नग्भ्याम् / नड्भ्याम् नग्भिः / नड्भिः
चतुर्थी नशे नग्भ्याम् / नड्भ्याम् नग्भ्यः / नड्भ्यः
पंचमी नशः नग्भ्याम् / नड्भ्याम् नग्भ्यः / नड्भ्यः
षष्‍ठी नशः नशोः नशाम्
सप्‍तमी नशि नशोः नक्षु / नट्त्सु / नट्सु
सम्बोधन हे नक् / नग् / नट् / नड्! हे नशौ! हे नशः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!