गच्छत् शब्द के रूप | Gachchhat Shabd Roop in Sanskrit
Gachchhat Shabd Roop in Sanskrit – गच्छत् (जाता हुआ) शब्द तकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी तकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आयुष्मत्, इच्छत्, एतावत्, जाग्रत्, तावत्, ददत्, दरिद्रत्, धीमत्, भवत्, भगवत्, विद्युत्, शासत्, श्रीमत् आदि।
विभक्ति | एकवचन | द्विवचन | बहुवचन |
---|---|---|---|
प्रथमा | गच्छन् | गच्छन्तौ | गच्छन्तः |
द्वितीया | गच्छन्तम् | गच्छन्तौ | गच्छतः |
तृतीया | गच्छता | गच्छद्भ्याम् | गच्छद्भिः |
चतुर्थी | गच्छते | गच्छद्भ्याम् | गच्छद्भ्यः |
पंचमी | गच्छतः | गच्छद्भ्याम् | गच्छद्भ्यः |
षष्ठी | गच्छतः | गच्छतोः | गच्छताम् |
सप्तमी | गच्छति | गच्छतोः | गच्छत्सु |
सम्बोधन | हे गच्छन्! | हे गच्छन्तौ! | हे गच्छन्तः! |
अजन्त (अकारांत) पुल्लिङ्ग् शब्द रूप (Shabd Roop)