गौरी शब्द के रूप | Gauri Shabd Roop in Sanskrit

गौरी शब्द के रूप | Gauri Shabd Roop in Sanskrit

Gauri Shabd Roop in Sanskrit – गौरी शब्द ईकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी ईकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- काली, गृहिणी, गोपी, जगती, जननी, तरी, देवी, धात्री, धी, नगरी, नटी, नदी, नारी, पत्नी, पुत्री, पृथ्वी, पार्वती, भगिनी, युवती, राज्ञी, लक्ष्मी, वाणी, शैली, श्री, सखी, स्त्री, सती आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा गौरी गौर्यौ गौर्यः
द्वितीया गौरीम् गौर्यौ गौरीः
तृतीया गौर्या गौरीभ्याम् गौरीभिः
चतुर्थी गौर्यै गौरीभ्याम् गौरीभ्यः
पंचमी गौर्याः गौरीभ्याम् गौरीभ्यः
षष्‍ठी गौर्याः गौर्योः गौरीणाम्
सप्‍तमी गौर्याम् गौर्योः गौरीषु
सम्बोधन हे गौरि! हे गौर्यौ! हे गौर्यः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

गौरी शब्द के रूप | Gauri Shabd Roop in Sanskrit