राज् शब्द के रूप | Raj Shabd Roop in Sanskrit

राज् शब्द के रूप | Raj Shabd Roop in Sanskrit

Raj Shabd Roop in Sanskrit – राज् (राज्य, शासन), शब्द जकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी जकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- युज् (जोड़ना, Addition), ऋत्विज् (ऋत्विक्, ऋत्विग्), खञ्ज् (लँगड़ा या पंगु), देवेज् (देवताओं की पूजा करने वाला), भिषज् (वैद्य, चिकित्सक, औषधि), वणिज् (व्यापारी) आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा राट् / राड् राजौ राजः
द्वितीया राजम् राजौ राजः
तृतीया राजा राड्भ्याम् राड्भिः
चतुर्थी राजे राड्भ्याम् राड्भ्यः
पंचमी राजः राड्भ्याम् राड्भ्यः
षष्‍ठी राजः राजोः राजाम्
सप्‍तमी राजि राजोः राट्त्सु / राट्सु
सम्बोधन हे राट् / राड्! हे राजौ! हे राजः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!