गोपी शब्द के रूप | Gopi Shabd Roop in Sanskrit

गोपी शब्द के रूप | Gopi Shabd Roop in Sanskrit

Gopi Shabd Roop in Sanskrit – गोपी शब्द ईकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी ईकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- काली, गृहिणी, गौरी, जगती, जननी, तरी, देवी, धात्री, धी, नगरी, नटी, नदी, नारी, पत्नी, पुत्री, पृथ्वी, पार्वती, भगिनी, युवती, राज्ञी, लक्ष्मी, वाणी, शैली, श्री, सखी, स्त्री, सती आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा गोपी गोप्यौ गोप्यः
द्वितीया गोपीम् गोप्यौ गोपीः
तृतीया गोप्या गोपीभ्याम् गोपीभिः
चतुर्थी गोप्यै गोपीभ्याम् गोपीभ्यः
पंचमी गोप्याः गोपीभ्याम् गोपीभ्यः
षष्‍ठी गोप्याः गोप्योः गोपीनाम्
सप्‍तमी गोप्याम् गोप्योः गोपीषु
सम्बोधन हे गोपि! हे गोप्यौ! हे गोप्यः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

गोपी शब्द के रूप | Gopi Shabd Roop in Sanskrit