इच्छा शब्द के रूप | Ichchha Shabd Roop in Sanskrit

इच्छा शब्द के रूप | Ichchha Shabd Roop in Sanskrit

Ichchha Shabd Roop in Sanskrit – इच्छा शब्द आकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी आकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- रमा, निशा, जरा, अजा, बाला, राधा, सीता, लता, माला, नासिका, अवस्था (दशा), अध्यापिका, अम्बा, अयोध्या, अहिंसा, आज्ञा आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा इच्छा इच्छे इच्छाः
द्वितीया इच्छाम् इच्छे इच्छाः
तृतीया इच्छया इच्छाभ्याम् इच्छाभिः
चतुर्थी इच्छायै इच्छाभ्याम् इच्छाभ्यः
पंचमी इच्छायाः इच्छाभ्याम् इच्छाभ्यः
षष्‍ठी इच्छायाः इच्छयोः इच्छानाम्
सप्‍तमी इच्छायाम् इच्छयोः इच्छासु
सम्बोधन हे इच्छे! हे इच्छे! हे इच्छाः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!