इच्छत् शब्द के रूप | Ichchhat Shabd Roop in Sanskrit
इच्छत् शब्द के रूप | Ichchhat Shabd Roop in Sanskrit
Ichchhat Shabd Roop in Sanskrit – इच्छत् (चाहता हुआ) शब्द तकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी तकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आयुष्मत्, एतावत्, गच्छत्, जाग्रत्, तावत्, ददत्, दरिद्रत्, धीमत्, भवत्, भगवत्, विद्युत्, शासत्, श्रीमत् आदि।
विभक्ति | एकवचन | द्विवचन | बहुवचन |
---|---|---|---|
प्रथमा | इच्छन् | इच्छन्तौ | इच्छन्तः |
द्वितीया | इच्छन्तम् | इच्छन्तौ | इच्छतः |
तृतीया | इच्छता | इच्छद्भ्याम् | इच्छद्भिः |
चतुर्थी | इच्छते | इच्छद्भ्याम् | इच्छद्भ्यः |
पंचमी | इच्छतः | इच्छद्भ्याम् | इच्छद्भ्यः |
षष्ठी | इच्छतः | इच्छतोः | इच्छताम् |
सप्तमी | इच्छति | इच्छतोः | इच्छत्सु |
सम्बोधन | हे इच्छन्! | हे इच्छन्तौ! | हे इच्छन्तः! |
अजन्त (अकारांत) पुल्लिङ्ग् शब्द रूप (Shabd Roop)
Can you pl provide the english word for these sanskrit words? What is the meaning of इच्छन् in english?