इच्छत् शब्द के रूप | Ichchhat Shabd Roop in Sanskrit

इच्छत् शब्द के रूप | Ichchhat Shabd Roop in Sanskrit

Ichchhat Shabd Roop in Sanskrit – इच्छत् (चाहता हुआ) शब्द तकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी तकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आयुष्मत्, एतावत्, गच्छत्, जाग्रत्, तावत्, ददत्, दरिद्रत्, धीमत्, भवत्, भगवत्, विद्युत्, शासत्, श्रीमत् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा इच्छन् इच्छन्तौ इच्छन्तः
द्वितीया इच्छन्तम् इच्छन्तौ इच्छतः
तृतीया इच्छता इच्छद्भ्याम् इच्छद्भिः
चतुर्थी इच्छते इच्छद्भ्याम् इच्छद्भ्यः
पंचमी इच्छतः इच्छद्भ्याम् इच्छद्भ्यः
षष्‍ठी इच्छतः इच्छतोः इच्छताम्
सप्‍तमी इच्छति इच्छतोः इच्छत्सु
सम्बोधन हे इच्छन्! हे इच्छन्तौ! हे इच्छन्तः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

One thought on “इच्छत् शब्द के रूप | Ichchhat Shabd Roop in Sanskrit

  • Can you pl provide the english word for these sanskrit words? What is the meaning of इच्छन् in english?

Comments are closed.