मथिन् शब्द के रूप | Mathin Shabd Roop in Sanskrit

मथिन् शब्द के रूप | Mathin Shabd Roop in Sanskrit

Mathin Shabd Roop in Sanskrit – मथिन् (मथने वाला) शब्द नकारान्त पुल्लिङ्ग् संज्ञा शब्द है। सभी नकारान्त पुल्लिङ्ग् संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- आत्मन्, अर्यमन्, अर्वन्, ऋभुक्षिन्, एकाकिन्, करिन्, गुणिन्, तपस्विन्, दण्डिन्, धनिन्, पक्षिन्, पथिन्, पूषन्, बलिन्, मघवन्, मन्त्रिन्, युवन्, यशस्विन्, राजन्, वृत्रहन्, श्वन्, ज्ञानिन् आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा मन्थाः मन्थानौ मन्थानः
द्वितीया मन्थानम् मन्थानौ मथः
तृतीया मथा मथिभ्याम् मथिभिः
चतुर्थी मथे मथिभ्याम् मथिभ्यः
पंचमी मथः मथिभ्याम् मथिभ्यः
षष्‍ठी मथः मथोः मथाम्
सप्‍तमी मथि मथोः मथिषु
सम्बोधन हे मन्थाः! हे मन्थानौ! हे मन्थानः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)