मित्र शब्द के रूप | Mitra Shabd Roop in Sanskrit

Mitra Shabd Roop in Sanskrit – मित्र शब्द अकारांत नपुंसकलिंग संज्ञा शब्द है। सभी नपुंसकलिंग संज्ञाओ के रूप इसी प्रकार बनायें जाते हैं, जैसे- ज्ञान, धन, जल, वन, नगर, गृह, पुष्प, पत्र, कमल, बल, पुस्तक, दुग्ध, मित्र, मुख, नक्षत्र आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा मित्रम् मित्रे मित्राणि
द्वितीया मित्रम् मित्रे मित्राणि
तृतीया मित्रेण मित्राभ्याम् मित्रैः
चतुर्थी मित्राय मित्राभ्याम् मित्रेभ्यः
पंचमी मित्रात् मित्राभ्याम् मित्रेभ्यः
षष्‍ठी मित्रस्य मित्रयोः मित्राणाम्
सप्‍तमी मित्रे मित्रयोः मित्रेषु
सम्बोधन हे मित्र! हे मित्रे! हे मित्राणि!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

error: Content is protected !!