ननान्दृ (ननद) शब्द के रूप | Nanandra Shabd Roop in Sanskrit

ननान्दृ (ननद) शब्द के रूप | Nanandra Shabd Roop in Sanskrit

Nanandra Shabd Roop in Sanskrit – ननान्दृ (ननद) शब्द ऋकारान्त स्‍त्रीलिङ्ग संज्ञा शब्द है। सभी ऋकारान्त स्‍त्रीलिङ्ग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- दुहितृ (दुहिता, बेटी), मातृ (माता), यातृ (देवरानी), स्वसृ (बहन) आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा ननान्दा ननान्दरौ ननान्दरः
द्वितीया ननान्दरम् ननान्दरौ ननान्दॄः
तृतीया ननान्द्रा ननान्दृभ्याम् ननान्दृभिः
चतुर्थी ननान्द्रे ननान्दृभ्याम् ननान्दृभ्यः
पंचमी ननान्दुः ननान्दृभ्याम् ननान्दृभ्यः
षष्‍ठी ननान्दुः ननान्द्रोः ननान्दॄणाम्
सप्‍तमी ननान्दरि ननान्द्रोः ननान्दृषु
सम्बोधन हे ननान्दः! हे ननान्दरौ! हे ननान्दरः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)