नटी शब्द के रूप | Nati Shabd Roop in Sanskrit

Nati Shabd Roop in Sanskrit – नटी शब्द ईकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी ईकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- काली, गृहिणी, गोपी, गौरी, जगती, जननी, तरी, देवी, धी, नगरी, नदी, नारी, पत्नी, पुत्री, पृथ्वी, पार्वती, भगिनी, युवती, राज्ञी, लक्ष्मी, वाणी, शैली, श्री, सखी, स्त्री, सती आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा नटी नट्यौ नट्यः
द्वितीया नटीम् नट्यौ नटीः
तृतीया नट्या नटीभ्याम् नटीभिः
चतुर्थी नट्यै नटीभ्याम् नटीभ्यः
पंचमी नट्याः नटीभ्याम् नटीभ्यः
षष्‍ठी नट्याः नट्योः नटीनाम्
सप्‍तमी नट्याम् नट्योः नटीषु
सम्बोधन हे नटि! हे नट्यौ! हे नट्यः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

नटी शब्द के रूप | Nati Shabd Roop in Sanskrit

error: Content is protected !!