निशा शब्द के रूप | Nisha Shabd Roop in Sanskrit

निशा शब्द के रूप | Nisha Shabd Roop in Sanskrit

Nisha Shabd Roop in Sanskrit – निशा शब्द आकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी आकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- रमा, नासिका, जरा, अम्बा, बाला, राधा, सीता, लता, माला, अजा, अध्यापिका, अयोध्या, अवस्था आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा निशा निशे निशः / निशाः
द्वितीया निशाम् निशे निशः / निशाः
तृतीया निशा / निशया निड्भ्याम् / निशाभ्याम् निड्भिः / निशाभिः
चतुर्थी निशे / निशायै निड्भ्याम् / निशाभ्याम् निड्भ्यः / निशाभ्यः
पंचमी निशः / निशायाः निड्भ्याम् / निशाभ्याम् निड्भ्यः / निशाभ्यः
षष्‍ठी निशः / निशायाः निशोः / निशयोः निशाम् / निशानाम्
सप्‍तमी निशि / निशायाम् निशोः / निशयोः निट्त्सु / निट्सु / निशासु
सम्बोधन हे निशे! हे निशे! हे निशाः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!