Yan Sandhi in Sanskrit

यण् संधि – इकोयणचि | Yan Sandhi in Sanskrit (Sanskrit Vyakaran)

यण् संधि का सूत्र है- इकोयणचि। इस सूत्र के अनुसार इक् (इ, उ, ऋ, लृ) के स्थान पर यण् (य्, व्, र्, ल्) हो जाता है। जब , , , , , , लृ के बाद कोई असमान स्वर आये तो इ/ई के स्थान पर य्, उ/ऊ के स्थान पर व्, ऋ/ॠ के स्थान पर र् और लृ के स्थान पर ल् हो जाता है। जैसे- यदि + अपि = यद्यपि

यण् संधि - इकोयणचि | Yan Sandhi in Sanskrit

नियम 1 – इ/ई + कोई दूसरा स्वर = य्

सुधी + उपास्यः = सुध्युपास्यः
परि + अवेक्षकः = पर्यवेक्षकः
अधि + आपकः = अध्यापकः
अधि + आयः = अध्यायः
अधि + आदेशः = अध्यादेशः
अधि + आत्मः = अध्यात्मः
अति + उत्तमः = अत्युत्तमः
अपि + एषः = अप्येषः
स्त्री + उत्सवः = स्त्र्युत्सवः
प्रति + अक्षः = प्रत्यक्षः
प्रति + अयः = प्रत्ययः
प्रति + उत्पन्नः = प्रत्युत्पन्नः
प्रति + उपकारः = प्रत्युपकारः
दधि + आनयः = दध्यानयः
अभि + उदयः = अभ्युदयः
अभि + आगतः = अभ्यागतः
अभि + आसः = अभ्यासः
नदी + आदयः = नद्यादयः
वि + अस्तः = व्यस्तः
वि + अंग्यः = व्यंग्यः
वि + अयः = व्ययः
वि + आप्तः = व्याप्तः
वि + आसः = व्यासः
वि + ओमः = व्योमः
वि + ऊहः = व्यूहः
वि + अष्टिः = व्यष्टिः
वि + आधिः = व्याधिः
वि + अभिचारः = व्यभिचारः
वि + अवसायः = व्यवसायः
वि + आयामः = व्यायामः
वि + आकुलः = व्याकुलः
वि + अक्तिः = व्यक्तिः
वि + उत्पत्तिः = व्युत्पत्तिः
गौरी + आत्मजः = गौर्यात्मजः
अति + उक्तिः = अत्युक्तिः
इति + अत्र = इत्यत्र
इति + आदि = इत्यादि
यदि + अपि = यद्यपि
वि + अवस्था = व्यवस्था
महती + एषणा = महत्येष्णा
करोति + अयम् = करोत्ययम्
इति + अलम् = इत्यलम्
परि + अटनम् = पर्यटनम्
नारी + औदार्यम् = नार्यौदार्यम्
नारी + उचितम् = नार्युचितम्
देवी + अर्पणम् = देव्यर्पणम्
प्रति + अर्पणम् = प्रत्यर्पणम्
नदी + अर्पणम् = नद्यर्पणम्
नदी + उदकम् = नद्युदकम्
परि + आवरणम् = पर्यावरणम्
वाणी + औचित्यम् = वाण्यौचित्यम्
वि + अग्रम् = व्यग्रम्
वि + अवहारम् = व्यवहारम्
वि + अंजनम् = व्यंजनम्
वि + आख्यानम् = व्याख्यानम्
प्रति + एकम् = प्रत्येकम्
प्रति + उत्तरम् = प्रत्युत्तरम्
प्रति + आवर्तनम् = प्रत्यावर्तनम्
प्रति + आरोपणम् = प्रत्यारोपणम्
सखी + आगमनम् = सख्यागमनम्
परि + अंतम् = पर्यंतम्
अभि + उत्थानम् = अभ्युत्थानम्
उपरि + उक्तम् = उपर्युक्तम्
नि + ऊनम् = न्यूनम्
वारि + अस्ति = वार्यस्ति
गौरी + आयाती = गौर्यायाती
अभि + अर्थी = अभ्यर्थी
प्रति + आशी = प्रत्याशी
स्त्री + उपयोगी = स्त्र्युपयोगी
भाति + अम्बरे = भात्यम्बरे

नियम 2 – उ/ऊ + कोई दूसरा स्वर = व्

सु + आगतम् = स्वागतम्
सु + अल्पम् = स्वल्पम्
परमाणु + अस्त्रम् = परमाण्वस्त्रम्
परि + आप्तम् = पर्याप्तम्
गोपी + अर्थम् = गोप्यर्थम्
सखी + ऐश्वर्यम् = सख्यैश्वर्यम्
उपरि + उक्तिम् = उपर्युक्तम्
नि + ऊनम् = न्यूनम्
वधू + आगमनम् + वाध्वागमनम्
प्रति + एकम् = प्रत्येकम्
अति + अन्तम्= अत्यन्तम्
इति + अवदत् = इत्यवदत्
वधु + अलंकारः = वध्वलंकारः
पू + इत्रः = पवित्रः
नदी + आवेगः = नद्यावेगः
वधू + आगमः = वध्वागमः
वधू + आदेशः = वध्वादेशः
अनु + अयः = अन्वयः
अनु+एषकः = अन्वेषकः
अनु + एक्षकः = अन्वेक्षकः
अनु + ईक्षणः = अन्वीक्षणः
मधु + आचार्यः = मध्वाचार्यः
साधु + आचारः = साध्वाचारः
मधु + अरिः = मध्वरिः
गुरु + आदेशः = गुर्वादेशः
साधु + इति = साध्विति
सु + अस्ति = स्वस्ति
अनु + इति = अन्विति
देवी + उक्ति =देव्युक्ति
अनु + आगच्छति = अन्वागच्छति
अनु + ईक्षा = अन्वीक्षा
गुरु + आज्ञा = गुर्वाज्ञा
तनु + अंगी = तन्वंगी
तनु + ई = तन्वी
नदी + ऊर्मी = नद्यूर्मी

नियम 3 – ऋ/ॠ + कोई दूसरा स्वर = र् 

पितृ + आज्ञा = पित्राज्ञा
पितृ + आकृतिः = पित्राकृतिः
पितृ + इच्छा = पित्रिच्छा
पितृ + ए = पित्रे
पितृ + अधीनम् = पित्रधीनम्
भ्रातृ + उत्तम् = भ्रात्रुत्तम्
भ्रातृ + उपदेशः = भ्रात्रुपदेशः
भातृ + आदेशः = भात्रादेशः
मातृ + आज्ञा = मात्राज्ञा
मातृ + आदेशः = मात्रादेशः
मातृ + अनुमतिः = मात्रनुमतिः
मातृ + उत्सवः = मात्रुत्सवः
नृ + आत्मजः = न्रात्मजः
धातृ + अंशः = धात्रंशः
धात्र् + एतत् = धात्रेतत्
सवितृ + उदयः = सवित्रुदयः

नियम 4 – लृ + कोई दूसरा स्वर = ल्  

लृ + आकृतः = लाकृतः
लृ + आकृतिः = लाकृतिः
लृ + अनुबन्धः = लनुबन्धः
लृ + आकारः = लाकारः
लृ + आदेशः = लादेशः
लृ + अङ्गः = लङ्गः
घस्लृ + आदेशः = घस्लादेशः
गम्लृ + आदेशः = गम्लादेशः


संस्कृत व्याकरण
संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।

One thought on “Yan Sandhi in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!