शक्ति शब्द के रूप | Shakti Shabd Roop in Sanskrit

शक्ति शब्द के रूप | Shakti Shabd Roop in Sanskrit

Shakti Shabd Roop in Sanskrit – शक्ति शब्द इकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी इकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- कृति, कीर्ति, गति, जाति, तिथि, नीति, पङ्क्ति, प्रकृति, प्राप्ति, प्रीति, बुद्धि, भक्ति, भूमि, मति, मुक्ति, मूर्ति, युवति, रुचि, रात्रि, रीति, श्रुति, स्तुति, स्मृति आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा शक्तिः शक्ती शक्तयः
द्वितीया शक्तिम् शक्ती शक्तीः
तृतीया शक्त्या शक्तिभ्याम् शक्तिभिः
चतुर्थी शक्त्यै / शक्तये शक्तिभ्याम् शक्तिभ्यः
पंचमी शक्त्याः / शक्तेः शक्तिभ्याम् शक्तिभ्यः
षष्‍ठी शक्त्याः / शक्तेः शक्त्योः शक्तीनाम्
सप्‍तमी शक्त्याम् / शक्तौ शक्त्योः शक्तिषु
सम्बोधन हे शक्ते! हे शक्ती! हे शक्तयः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

शक्ति शब्द के रूप | Shakti Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!