Shchutva Sandhi in Sanskrit

श्चुत्व संधि – स्तोः श्चुना श्चुः | Shchutva Sandhi in Sanskrit (Sanskrit Vyakaran)

श्चुत्व संधि का सूत्र है- स्तोः श्चुना श्चुः। जब स् या तवर्ग (त्, थ्, द्, ध्, न्) वर्णों के पहले अथवा बाद में श् या चवर्ग (च्, छ्, ज, झ्, ञ्) वर्ण आए तो, तब स् या तवर्ग के स्थान पर श् या चवर्ग वर्ण हो जाते हैं। अर्थात् स्, त्, थ्, द्, ध्, न् के स्थान पर क्रमशः श्, च्, छ्, ज, झ्, ञ् वर्ण हो जाते हैं। जैसे- सत + चित = सच्चित्

श्चुत्व संधि - स्तोः श्चुना श्चुः | Shchutva Sandhi in Sanskrit (Sanskrit Vyakaran)

नियम 1 – स् + श् = श्

रामस + चिनोति = रामश्चिनोति
हरिस् + शेते = हरिश्शेते
बालकस् + शेते = बालकश्शेते
शिशुस् + शेते = शिशुश्शेते
रामस् + च = रामश्च
कस् + चित् = कश्चित्
मनस् + चलति = मनश्चलति
मनस् + चञ्चलम् = मनश्चञ्चलम्
निस् + छलः = निश्छलः
निस् + चयः = निश्चयः
दुस् + चरित्रः = दुश्चरित्रः
श्यामस् +छात्रः = श्यामश्छात्रः
सूर्यस् + छन्नः = सूर्यश्छन्नः

नियम 2 – तवर्ग (त्, थ्, द्, ध्, न्) + चवर्ग (च्, छ्, ज, झ्, ञ्) = चवर्ग (च्, छ्, ज, झ्, ञ्)
त वर्ग   –      च वर्ग 
त्         ⇢    च्
थ्         ⇢    छ्
द्         ⇢    ज्
ध्         ⇢    झ्
न्         ⇢    ञ्

सत् + चित = सच्चित्
सत् + चेष्टा = सच्चेष्टा
सत् + छात्रः = सच्छात्रः
सत् + चरित्रम् = सच्चरित्रम्
उत् + चारणम् = उच्चारणम्
महत् + चित्रम् = महच्चित्रम्
जगत् + च्रकम् = जगच्चक्रम्
तत् + चलचित्रम् = तच्चलचित्रम्
तत् + चः = तच्चः
उत् + चः = उच्चः
भगवत् + शक्तिः = भगवच्शक्तिः
तत् + छविः = तच्छविः
उद् + ज्वलः = उज्ज्वलः
उद् + जयिनी = उज्जयिनी
सद् + जन: = सज्जन:
तद् + जय: = तज्जय:
तद् + जयः = तज्जयः
बृहत् + जनः = बृहज्जनः
विपत् + जालः = विपज्जालः
विद्युत् + चालकः = विद्युच्चालकः
सुहृद् + जगाम = सुहृज्जगाम
शरत् + चन्द्रिका = शरच्चिन्द्रिका
विद्युत् + छटा = विद्युच्छटा
शाङ्गिन + जय = शाङ्गिञ्जय


अन्य व्यंजन संधियाँ

1. श्चुत्व संधि
2. ष्टुत्व संधि
3. जशत्व संधि
4. चर्त्व संधि
5. अनुस्वार संधि
6. अनुनासिक संधि
7. परसवर्ण संधि
8. लत्व संधि
9. छत्व संधि
अन्य नियम

संस्कृत व्याकरण
संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!