Anunasik Sandhi in Sanskrit

अनुनासिक संधि – यरोऽनुनासिकेऽनुनासिको वा | Anunasik Sandhi in Sanskrit (Sanskrit Vyakaran)

अनुनासिक संधि का सूत्र है- यरोऽनुनासिकेऽनुनासिको वा। यदि पूर्व पद के अन्त में यर् प्रत्याहार (ह् वर्ण को छोडकर कोई भी व्यंजन) हो और उत्तरपद के आदि में अनुनासिक (प्रत्येक वर्ग का अन्तिम या पंचम वर्ण- ङ्, ञ्, ण्, न्, म्) हो तो यर् का विकल्प से उसी वर्ग का पंचम वर्ण (ङ्, ञ्, ण्, न्, म्) हो जाता है। जैसे- सत् + मतिः = सन्मतिः

अनुनासिक संधि - यरोऽनुनासिकेऽनुनासिको वा | Anunasik Sandhi in Sanskrit (Sanskrit Vyakaran)

नियम 1 – ह् वर्ण को छोडकर कोई भी व्यंजन + ङ्, ञ्, ण्, न्, म् = उसी वर्ग का पंचम वर्ण (ङ्, ञ्, ण्, न्, म्)

दिक् + नाथः = दिङ्नाथः
षट् + मयूखाः = षण्मयूखाः
षट् + मुखः = षण्मुखः
विभ्रत् + नः = विभ्रन्नः
उत् + नतिः = उन्नतिः
यत् + माध्यमेन = यन्माध्यमेन
एतत् + मुरारिः = एतन्मुरारिः
जगत् + नाथः = जगन्नाथः
वाक् + मयः = वाड्मयः
वाक् + नियमः = वाङ्नियमः
वाक् + निपुणः = वाङ्निपुणः
दिक् + नागः = दिड्नागः
धिक् + मूर्खः = धिङ्मूर्खः
तद् + मात्रम् = तन्मात्रम्
तत् + निरुप्यताम् = तन्निरुप्यताम्
सत् + निधानम् = सन्निधानम्
सत् + नियमम् = सन्नियमम्
वाग् + मूलम् = वाङ्मूलम्
अप् + मयम् = अम्मयम्
तत् +नयति = तन्नयति
विद्युत् + नगरी = विद्युन्नगरी
चित् + मयम् = चिन्मयम्
तत् + नयनम् = तन्नयनम्
सत् + मार्गम् = सन्मार्गम्
उत् + नयनम् = उन्नयनम्


अन्य व्यंजन संधियाँ

1. श्चुत्व संधि
2. ष्टुत्व संधि
3. जशत्व संधि
4. चर्त्व संधि
5. अनुस्वार संधि
6. अनुनासिक संधि
7. परसवर्ण संधि
8. लत्व संधि
9. छत्व संधि
अन्य नियम

संस्कृत व्याकरण
संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर क्लिक करें।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!