श्रुति शब्द के रूप | Shruti Shabd Roop in Sanskrit

श्रुति शब्द के रूप | Shruti Shabd Roop in Sanskrit

Shruti Shabd Roop in Sanskrit – श्रुति शब्द इकारान्त स्त्रीलिंग संज्ञा शब्द है। सभी इकारान्त स्त्रीलिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- कृति, कीर्ति, गति, जाति, तिथि, नीति, पङ्क्ति, प्रकृति, प्राप्ति, प्रीति, बुद्धि, भक्ति, भूमि, मति, मुक्ति, मूर्ति, युवति, रुचि, रात्रि, रीति, शक्ति, स्तुति, स्मृति आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा श्रुतिः श्रुती श्रुतयः
द्वितीया श्रुतिम् श्रुती श्रुतीः
तृतीया श्रुत्या श्रुतिभ्याम् श्रुतिभिः
चतुर्थी श्रुत्यै / श्रुतये श्रुतिभ्याम् श्रुतिभ्यः
पंचमी श्रुत्याः / श्रुतेः श्रुतिभ्याम् श्रुतिभ्यः
षष्‍ठी श्रुत्याः / श्रुतेः श्रुत्योः श्रुतीनाम्
सप्‍तमी श्रुत्याम् / श्रुतौ श्रुत्योः श्रुतिषु
सम्बोधन हे श्रुते! हे श्रुती! हे श्रुतयः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

श्रुति शब्द के रूप | Shruti Shabd Roop in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!