तन्तु शब्द के रूप | Tantu Shabd Roop in Sanskrit

Tantu Shabd Roop in Sanskrit – तन्तु शब्द उकारान्त पुल्लिंग संज्ञा शब्द है। सभी उकारान्त पुल्लिंग संज्ञाओ के रूप इसी प्रकार बनते हैं, जैसे- अणु, इक्षु, इन्दु, ऋतु, गुरु, जन्तु, तरु, दयालु, धातु, प्रभु, पशु, बन्धु, बिन्दु, भानु, मृत्यु, मनु, रिपु, लघु, वायु, विष्णु, वेणु, शम्भु, शत्रु, शिशु, साधु, सिन्धु, हेतु आदि।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा तन्तुः तन्तू तन्तवः
द्वितीया तन्तुम् तन्तू तन्तून्
तृतीया तन्तुना तन्तुभ्याम् तन्तुभिः
चतुर्थी तन्तवे तन्तुभ्याम् तन्तुभ्यः
पंचमी तन्तोः तन्तुभ्याम् तन्तुभ्यः
षष्‍ठी तन्तोः तन्त्वोः तन्तूनाम्
सप्‍तमी तन्तौ तन्त्वोः तन्तुषु
सम्बोधन हे तन्तो! हे तन्तू! हे तन्तवः!

अजन्त (अकारांत) पुल्लिङ्ग् शब्‍द रूप (Shabd Roop)

तन्तु शब्द के रूप | Tantu Shabd Roop in Sanskrit

error: Content is protected !!