चिन्त् धातु के रूप | Chint Dhatu Roop in Sanskrit

चिन्त् (सोचना, to think) धातु के रूप | Chint Dhatu Roop in Sanskrit

Chint Dhatu Roop in Sanskrit – चिन्त् धातु का अर्थ है ‘सोचना, to think’। यह चुरादिगण तथा उभयपदी धातु है। सभी चुरादिगण धातु के धातु रूप इसी प्रकार बनते है जैसे- चुर्, कथ्, गण्, छिद्र, पाल् आदि। चिन्त् धातु के रूप संस्कृत में सभी पुरुष एवं वचनों में नीचे दिए गए हैं।

चिन्त् धातु के रूप (Dhatu Roop of Chint) – परस्मैपद

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयति चिन्तयतः चिन्तयन्ति
मध्यम पुरुष चिन्तयसि चिन्तयथः चिन्तयथ
उत्तम पुरुष चिन्तयामि चिन्तयावः चिन्तयामः

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयिष्यति चिन्तयिष्यत: चिन्तयिष्यन्ति
मध्यम पुरुष चिन्तयिष्यसि चिन्तयिष्यथ: चिन्तयिष्यथ
उत्तम पुरुष चिन्तयिष्यामि चिन्तयिष्याव: चिन्तयिष्याम:

3. लङ् लकार (भूतकाल, Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचिन्तयत् अचिन्तयताम् अचिन्तयन्
मध्यम पुरुष अचिन्तयः अचिन्तयतम् अचिन्तयत
उत्तम पुरुष अचिन्तयम् अचिन्तयाव अचिन्तयाम

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयतु चिन्तयताम् चिन्तयन्तु
मध्यम पुरुष चिन्तय चिन्तयतम् चिन्तयत
उत्तम पुरुष चिन्तयानि चिन्तयाव चिन्तयाम

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयेत् चिन्तयेताम् चिन्तयेयुः
मध्यम पुरुष चिन्तयेः चिन्तयेतम् चिन्तयेत
उत्तम पुरुष चिन्तयेयम् चिन्तयेव चिन्तयेम

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचिचिन्तत् अचिचिन्तताम् अचिचिन्तन्
मध्यम पुरुष अचिचिन्तः अचिचिन्ततम् अचिचिन्तत
उत्तम पुरुष अचिचिन्तम् अचिचिन्ताव अचिचिन्ताम

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयामास चिन्तयामासतुः चिन्तयामासुः
मध्यम पुरुष चिन्तयामासिथ चिन्तयामासथुः चिन्तयामास
उत्तम पुरुष चिन्तयामास चिन्तयामासिव चिन्तयामासिम

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयिता चिन्तयितारौ चिन्तयितार:
मध्यम पुरुष चिन्तयितासि चिन्तयितास्थ: चिन्तयितास्थ
उत्तम पुरुष चिन्तयितास्मि चिन्तयितास्व: चिन्तयितास्म:

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्त्यात् चिन्त्यास्ताम् चिन्त्यासुः
मध्यम पुरुष चिन्त्याः चिन्त्यास्तम् चिन्त्यास्त
उत्तम पुरुष चिन्त्यासम् चिन्त्यास्व चिन्त्यास्म

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचिन्तयिष्यत् अचिन्तयिष्यताम् अचिन्तयिष्यन्
मध्यम पुरुष अचिन्तयिष्यः अचिन्तयिष्यतम् अचिन्तयिष्यत
उत्तम पुरुष अचिन्तयिष्यम् अचिन्तयिष्याव अचिन्तयिष्याम

चिन्त् धातु के रूप (Dhatu Roop of Chint) – आत्मनेपद

1 . लट् लकार (वर्तमान काल, Present Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयते चिन्तयेते चिन्तयन्ते
मध्यम पुरुष चिन्तयसे चिन्तयेथे चिन्तयध्वे
उत्तम पुरुष चिन्तये चिन्तयावहे चिन्तयामहे

2. लृट् लकार (भविष्यत काल, Future Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयिष्यते चिन्तयिष्येते चिन्तयिष्यन्ते
मध्यम पुरुष चिन्तयिष्यसे चिन्तयिष्येथे चिन्तयिष्यध्वे
उत्तम पुरुष चिन्तयिष्ये चिन्तयिष्यावहे चिन्तयिष्यामहे

3. लङ् लकार (भूतकाल, Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचिन्तयत अचिन्तयेताम् अचिन्तयन्त
मध्यम पुरुष अचिन्तयथाः अचिन्तयेथाम् अचिन्तयध्वम्
उत्तम पुरुष अचिन्तये अचिन्तयावहि अचिन्तयामहि

4. लोट् लकार (आज्ञा के अर्थ में, Imperative Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयताम् चिन्तयेताम् चिन्तयन्ताम्
मध्यम पुरुष चिन्तयस्व चिन्तयेथाम् चिन्तयध्वम्
उत्तम पुरुष चिन्तयै चिन्तयावहै चिन्तयामहै

5. विधिलिङ् लकार (चाहिए के अर्थ में, Potential Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयेत चिन्तयेयाताम् चिन्तयेरन्
मध्यम पुरुष चिन्तयेथाः चिन्तयेयाथाम् चिन्तयेध्वम्
उत्तम पुरुष चिन्तयेय चिन्तयेवहि चिन्तयेमहि

6. लुङ् लकार (सामान्य भूतकाल, Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचिचिन्तत अचिचिन्तेताम् अचिचिन्तन्त
मध्यम पुरुष अचिचिन्तथाः अचिचिन्तेथाम् अचिचिन्तध्वम्
उत्तम पुरुष अचिचिन्ते अचिचिन्तावहि अचिचिन्तामहि

7. लिट् लकार (परोक्ष भूतकाल, Past Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयामास चिन्तयामासतुः चिन्तयामासुः
मध्यम पुरुष चिन्तयामासिथ चिन्तयामासथुः चिन्तयामास
उत्तम पुरुष चिन्तयामास चिन्तयामासिव चिन्तयामासिम

8. लुट् लकार (अनद्यतन भविष्य काल, First Future Tense of Periphrastic)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयिता चिन्तयिता चिन्तयितार:
मध्यम पुरुष चिन्तयितासे चिन्तयितासाथे चिन्तयिताध्वे
उत्तम पुरुष चिन्तयिताहे चिन्तयितास्वहे चिन्तयितास्महे

9. आशिर्लिङ् लकार (आशीर्वाद हेतु, Benedictive Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयिषीष्ट चिन्तयिषीयास्ताम् चिन्तयिषीरन्
मध्यम पुरुष चिन्तयिषीष्ठाः चिन्तयिषीयास्थाम् चिन्तयिषीध्वम्
उत्तम पुरुष चिन्तयिषीय चिन्तयिषीवहि चिन्तयिषीमहि

10. लृङ् लकार (हेतुहेतुमद् भविष्य काल, Conditional Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचिन्तयिष्यत अचिन्तयिष्येताम् अचिन्तयिष्यन्त
मध्यम पुरुष अचिन्तयिष्यथाः अचिन्तयिष्येथाम् अचिन्तयिष्यध्वम्
उत्तम पुरुष अचिन्तयिष्ये अचिन्तयिष्यावहि अचिन्तयिष्यामहि

संस्कृत में सभी शब्द रूप देखने के लिए शब्द रूप/Shabd Roop पर क्लिक करें और सभी धातु रूप देखने के लिए धातु रूप/Dhatu Roop पर जायें।

शब्द रूप/Shabd Roop List

धातु रूप/Dhatu Roop List

2 thoughts on “चिन्त् धातु के रूप | Chint Dhatu Roop in Sanskrit

  • at
    Permalink

    Your method of describing everything in this article is genuinely nice, all be able to simply know it, Thanks a
    lot.

  • at
    Permalink

    This website was… how do I say it? Relevant!! Finally I’ve
    found something that helped me. Thanks a lot!

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!